净名闻思修
正闻熏习 如理思维 如法修行
已有6,795篇学习资料
三时法义 三时自测 学修纲要
二时法义 二时自测 百科词条
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |
rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |
yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||
【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。
【白话】佛陀到了楞伽城以后,罗婆那王和他的眷属们又对佛和菩萨们作了种种上妙供养。夜叉中的那些个青年的男女,用珠宝做的网供养佛。