L2:2-8/003梵

来自楞伽经导读
跳转到导航 跳转到搜索

ye punar anye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaram utpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirāt te mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayānārabdhapratyayatayādhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayānimittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayādhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāt tarhi mahāmate bodhisattvair mahāsattvais tathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ ||

注释