L2:2-41/001梵

来自楞伽经导读
跳转到导航 跳转到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||

注释