楞伽经偈颂-18

来自楞伽经导读
晶晶留言 | 贡献2021年5月25日 (二) 12:35的版本 (建立内容为“== nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām | taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 || 【求译】尔时大慧菩萨以…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

== nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||

【求译】尔时大慧菩萨以偈问曰:青赤诸色像,众生发诸识,如浪种种法,云何唯愿说?

【菩译】尔时圣者大慧菩萨摩诃萨以偈问佛:青赤诸色像,自识如是见;水波相对法,何故如是说?

【实译】尔时大慧菩萨摩诃萨以颂问曰:青赤诸色像,众生识显现,如浪种种法,云何愿佛说?