śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||
【实译】善法集为身[1],证智常安乐[2],
变化自在者[3],愿入楞伽城。
【白话】佛的身是由善法积聚而成的,佛有内在的自证法而获得安乐,佛身可以显现出种种的变化,请佛陀的身进入楞伽城说法。