L2:1-2/003

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 12:34的版本 (导入1个版本)
跳转到导航 跳转到搜索
首页 /1
梵文

atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |


实注

【实译】作是语已,即与眷属乘花宫殿[3],往世尊所。到已,下殿,右绕三匝[4],作众伎乐供养如来。所持乐器皆是大青因陀罗宝[5],琉璃等宝以为间错[6],无价上衣[7]而用缠裹,其声美妙,音节相和。于中说偈而赞佛曰:


白话

【白话】罗婆那王说了上面的话之后,就与他的家眷和随从乘坐花装饰着的飞车,去佛陀那里。大家到了之后,一起下车,然后恭恭敬敬地顺时针围绕佛陀三圈,又一同演奏了音乐、唱歌、跳舞,以这样美好的形式来供养佛陀。大家演奏的这些乐器上面都错落有致地镶嵌着因陀罗宝、琉璃等宝,乐器上都用很珍贵的布料包裹着,乐声很美妙,旋律很和谐。在这个美妙的音乐声之中,罗婆那王说了下面的偈颂来赞叹佛:


注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.
  3. 宫殿:梵文是vimāna,本义是宫殿,引申义译作“飞车”。
  4. 右绕三匝:顺时针的绕三圈,这是印度的礼节,表示恭敬。
  5. 因陀罗宝:帝释天宫的珠宝。
  6. 以为间错:这些宝物在这些乐器上错落有致地镶嵌着。
  7. 上衣:布料。