L2:2-5/002梵

Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||

注释