L2:2-39/001梵

Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||

注释