L2:2-27/004梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

tatra hetur mahāmate ṣaḍūvidhao [1] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [2] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||

注释

  1. N ṣaḍvidhao; V ṣaḍūvidhao.
  2. N lakṣaṇoddyotanaṃ kṛtyaṃ;V lakṣaṇoddyotanakṛtyaṃ.