L2:2-41/007梵

Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||

注释