L2:1-4/012梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

yad apy uktavān asi laṅkādhipate | pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭās taiś ca visarjitaṃ pūrvam iti laṅkādhipate vikalpasyaitad adhivacanam atīto ’py evaṃ vikalpyate atītaḥ | evam anāgato ’dhunāpi dharmatayā | nirvikalpās tathāgatāḥ sarvavikalpaprapañcātītā na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayānimittacāriṇaḥ | ato jñānātmakās tathāgatā jñānaśarīrā na kalpante na kalpyante | kena na kalpante manasātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataś ca | ato vikalpāvikalpāgatena bhavitavyam ||

注释