L2:4-1/007梵

Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

tadyathā punar mahāmate kaścic chayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānam uttārayet sa cānuttīrṇa eva pratibudhyeta pratibuddhaś ca sann evam upaparīkṣeta kim idaṃ satyam uta mithyeti | sa evaṃ samanupaśyen nedaṃ satyaṃ na mithyānyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaś cittamanomanovijñānavikalpasaṃjñāvigamāc cānutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt ||

注释