L2:4-1/005梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānyalakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā | mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalās tīrthakarakudṛṣṭimārge prapateyur ity ato bhūmikramavyavasthā kriyate | na tu mahāmate ’tra kaścit pravartate vā nivartate vānyatra svacittadṛśyamātram idaṃ yaduta bhūmikramānusaṃdhis traidhātukavicitropacāraś ca | na ca bālā avabudhyante ’navabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca ||

注释