L2:8-1/004梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsam abhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ kiṃcit teṣāṃ śrāmaṇyam kuto vā brāhmaṇyam yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃs trāsayanto jantūn samuttrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti nihatam[1] eṣāṃ śrāmaṇyam dhvastam eṣāṃ brāhmaṇyam nāsty eṣāṃ dharmo na vinaya ity anekaprakārapratihatacetasaḥ śāsanam evāpavadanti | tasmād bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya ||

注释

  1. N paryaṭannihatam.