L2:2-37/001梵

初始导入>Admin2020年12月20日 (日) 12:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||

注释