楞伽经导读063/梵文学习

Admin留言 | 贡献2021年6月21日 (一) 13:54的版本
序号 中文经文 梵文经文 对应梵文
1 darśana darśana
2 自性 svabhāva svabhāva
3 无自性 niḥsvabhāva niḥsvabhāva
4 似外之相 ābhāsa ābhāsa
5 外相 nimitta nimitta
6 思惟 vibhāvayiṣyanti vibhāvayiṣyanti
7 abhidhāna abhidhāna
8 abhidheya abhidheya
9 无似相境界 nirābhāsagocara nirābhāsagocara

Darśana

天城体

दर्शन

发音

英文释义


词库ID

中文

观;观察

备注




svabhāva


niḥsvabhāva


Ābhāsa

天城体

आभास

发音

英文释义

appearance; semblance; phantom;

词库ID

中文

影相;似外之相

备注



Nimitta

天城体

निमित्त

发音

英文释义

a butt; mark; target; sign; omen; cause; motive; ground; reason;

词库ID

中文

外相;凡夫所见到的心外的事物的相

备注

lakṣaṇa的近义词



Vibhāvayiṣyanti

天城体

विभावयिष्यन्ति

发音

英文释义


词库ID

中文

思惟;

备注




abhidhāna


Abhidheya

天城体

अभिधेय

发音

英文释义


词库ID

中文

义;凡夫安立名字之后,就一定认为有一个被这个名字所指代的真实存在的事物,也叫作“所诠”

备注




Nirābhāsagocara

天城体

निराभासगोचर

发音

英文释义


词库ID

中文

无似相境界;无所有境界、入寂静境界

备注