pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |
pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||
【求译】人相续阴,缘与微尘,胜自在作,心量妄想。
【菩译】人我及于阴,众缘与微尘;自性自在作,唯心妄分别。
【实译】士夫相续蕴,众缘及微尘,胜自在作者,此但心分别。