楞伽经偈颂-48

来自楞伽经导读
晶晶留言 | 贡献2021年5月26日 (三) 09:06的版本 (建立内容为“=士夫相续蕴,众缘及微尘,胜自在作者,此但心分别。= pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā | pradhānam īśvaraḥ…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

士夫相续蕴,众缘及微尘,胜自在作者,此但心分别。

pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |

pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||

【求译】人相续阴,缘与微尘,胜自在作,心量妄想。

【菩译】人我及于阴,众缘与微尘;自性自在作,唯心妄分别。

【实译】士夫相续蕴,众缘及微尘,胜自在作者,此但心分别。