楞伽经偈颂-45
佛子能观见,世间唯是心,示现种种身,所作无障碍,神通力自在,一切皆成就。
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||
【求译】心量世间,佛子观察,种类之身,离所作行,得力神通,自在成就。
【菩译】佛子见世间,惟心无诸法;种类非身作,得力自在成。
【实译】佛子能观见,世间唯是心,示现种种身,所作无障碍,神通力自在,一切皆成就。