楞伽经偈颂-21

来自楞伽经导读
晶晶留言 | 贡献2021年5月25日 (二) 13:08的版本 (建立内容为“=身资财安住,众生识所现,是故见此起,与浪无差别。= dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām | tenāsya dṛśyate…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

身资财安住,众生识所现,是故见此起,与浪无差别。

dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||

【求译】受用建立身,是众生现识,于彼现诸业,譬如水波浪。

【菩译】身资生住持,众生惟识见;是故现转识,水波浪相似。

【实译】身资财安住,众生识所现,是故见此起,与浪无差别。