dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||
【求译】受用建立身,是众生现识,于彼现诸业,譬如水波浪。
【菩译】身资生住持,众生惟识见;是故现转识,水波浪相似。
【实译】身资财安住,众生识所现,是故见此起,与浪无差别。