L2:1-2/013
< L2:1-2
| 
 梵文 
Bhagavān api tatra iva śikhare ratnamaṇḍite | deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ | śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 || 
  | 
| 
 实注 
【实译】世尊亦应尔,住彼宝严山, 菩萨众围绕,演说清净法。 我等于今日,及住楞伽众, 一心共欲闻,离言自证法。 
  | 
| 
 白话 
【白话】世尊也应该住到我这个有镶嵌着宝石、非常庄严的山顶的城市,也应该有很多菩萨众围绕着您,请您也演说清净的法。我罗婆那王及在楞伽山的这些众生们,今天一心一意地都想听闻您说法,请您讲一讲“离言自证法”。 
  |