L2:1-4/005梵

初始导入>Admin2021年1月15日 (五) 05:06的版本 (导入1个版本)

jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||

注释