L2:2-48/002梵

来自楞伽经导读
初始导入>Admin2020年12月20日 (日) 12:55的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pramāṇāptopadeśavikalpābhāvān mahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayaty aparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etan mahāmate svapratyātmāryajñānagatilakṣaṇam | tatraikayānagatilakṣaṇaṃ katamad yadutaikayānamārgādhigam āvabodhād ekayānam iti vadāmi | ekayānamārgādhigam āvabodhaḥ katamo yaduta grāhyagrāhakavikalpayathābhūtāvasthānād apravṛtter vikalpasyaikayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo ’nyatra mayā | ata etasmāt kāraṇān mahāmate ekayānam ity ucyate ||

注释