L2:3-2/002梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||

注释