L2:8-1/002梵

来自楞伽经导读
Admin留言 | 贡献2021年1月15日 (五) 05:08的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳转到导航 跳转到搜索

bhagavāṃs tasyaitad avocat | aparimitair mahāmate kāraṇair māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya tebhyas tūpadeśamātraṃ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāsty asau kaścit sattvaḥ sulabharūpo yo na mātābhūt pitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā tasyānyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtāt mabhūtānupāgantukāmena[1] sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena | rākṣasasyāpi mahāmate tathāgatānām imāṃ dharmasudharmatām upaśrutyopagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kim uta dharmakāmā janāḥ | evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvam abhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam | vyabhicārād api mahāmate māṃsaṃ sarvam abhakṣyaṃ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni | tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetor vikrīyante yatas tato ’pi mahāmate māṃsam abhakṣyaṃ bodhisattvasya ||

注释

  1. N mabhūtānūpāgantukāmena.