楞伽经导读011/内容提要:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
导入1个版本
Admin留言 | 贡献
Admin移动页面楞伽经导读内容提要011楞伽经导读011/内容提要,不留重定向:文本替换 - 替换“楞伽经导读内容提要011”为“楞伽经导读011/内容提要”
(没有差异)

2020年12月23日 (三) 02:55的版本

《楞伽经》导读011

1-02-04罗婆那请佛说法

内容提要

一、藏识的种子熏现模型

藏识是圣者能见,因此它是离言的。

种子熏现模型,也只是佛陀用凡夫的语言勉强类比凡夫境界而安立的,只是一种类比的近似表达。

二、罗婆那请佛说法

1、“作是语已,即与眷属乘花宫殿,往世尊所。到已,下殿,右绕三匝,作众伎乐供养如來。所持乐器皆是大青因陀罗宝……”

宫殿这个词梵文是vimāna,本义是宫殿,但有个引申义,就是能够在空中飞行的车,所以在有些印度文献里译作“飞车”。

右绕三匝就是顺时针的绕三圈,这是印度的礼节,表示恭敬。

因陀罗就是帝释天,因陀罗宝就是帝释天宫的珠宝。

世间一切美好的东西都可以用来供养佛陀。

2、“心自性法藏,无我离见垢,证智之所知,愿佛为宣说”

佛法的根本法门就是“心自性的法门”,这个法门有四个特点:第一,无我;第二,离见,远离一切的凡夫见解;第三,离垢,远离污垢;第四,“证智之所知”,是佛陀的自内证的境界。

3、“善法集为身,证智常安乐,变化自在者,愿入楞伽城”。

“善法集为身”,这个身指的是佛身,佛的身是由善法积聚而成的。

“证智常安乐”,也就是佛陀有内在的自证法而获得安乐。

“变化自在者”,佛身可以显现出种种的变化。

4、“尔时罗婆那楞伽王以都咤迦音歌赞佛已,复以歌声而说颂言”。

“都咤迦”是toṭaka这个词的音译,toṭaka是印度诗歌的一种文体。

“歌”梵文是gāthā,就是前面用toṭaka后边用gāthā,就是换一种文体来赞佛。这两种文体从梵文上讲韵律是不一样的,但是我们翻译成汉语以后,比如说实叉难陀,都译成五个字、五个字一句,那么这两种梵文的不同文体的韵律,翻译成汉语之后我们感受不到了。

5、“世尊于七日,住摩竭海中,然后出龙宫,安详升此岸”。

摩竭是makara这个词的音译,makara就是鱼,大鱼、鲸鱼,就是有大鱼的海中。

6、“我与诸婇女,及夜叉眷属,输迦娑剌那,众中聪慧者”。

“输迦”是śuka这个词的音译。“娑剌那”是śaraṇa这个词的音译。输迦和娑剌是两个仙人的名字,这两位仙人皈依了佛教,他们能言善辩,有神通,很聪慧。

三、宗通与说通

佛陀的自证法是离言的,是不能够用凡夫语言表达的,是圣者亲证的,这个在《楞伽经》后边的经文中叫“宗通”,就是自所证的殊胜之相,是离于语言的,这是宗通。但是佛陀慈悲,为了度化众生,他还要随众生心方便善巧,安立种种名言为众生说法。这就是“说自所证法”,在后边的《楞伽经》当中叫“说通”。

宗通与说通两者合起来是完整的佛法,缺一不可。

经文部分:

atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena

bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ

triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena

daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa

pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenān-usārya salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |

【菩譯】爾時楞伽城主羅婆那夜叉王,與諸眷屬乘花宮殿至如來所,與諸眷屬從宮殿下遶佛三匝,以種種伎樂樂於如來,所持樂器皆是大靑因陀羅寶而用造作,大毘琉璃馬瑙諸寶以爲間錯,無價色衣以用纏裹,以梵聲等無量種音,歌歎如來一切功德,而說偈言:

【實譯】作是語已,卽與眷屬乘花宮殿,往世尊所。到已,下殿,右遶三匝,作衆伎樂供養如來。所持樂器皆是大靑因陀羅寶,琉璃等寶以爲間錯,無價上衣而用纏裹,其聲美妙,音節相和。於中說偈而讃佛曰:

cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||

【菩譯】心具於法藏,離無我見垢,世尊說諸行,內心所知法。

【實譯】心自性法藏,無我離見垢,證智之所知,願佛爲宣說。

śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||

【菩譯】白法得佛身,內身所證法,化身示化身,時到入楞伽。

【實譯】善法集爲身,證智常安樂,變化自在者,願入楞伽城。

laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||

【菩譯】今此楞伽城,過去無量佛,及諸佛子等,無量身受用。

世尊若說法,無量諸夜叉,能現無量身,欲聞說法聲。

【實譯】過去佛菩薩,皆曾住此城,此諸夜叉衆,一心願聽法。

atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |

【菩譯】爾時羅婆那楞伽王,以都吒迦種種妙聲,歌歎如來諸功德已,復更以伽他妙聲歌歎如來,而說偈言:

【實譯】爾時羅婆那楞伽王以都咤迦音歌讃佛已,復以歌聲而說頌言:

saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||

【菩譯】如來於七日,大海惡獸中,渡海至彼岸,出已卽便住。

【實譯】世尊於七日,住摩竭海中,然後出龍宮,安詳昇此岸。

sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |

yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||

【菩譯】羅婆那王共,妻子夜叉等,及無量眷屬,大智諸大臣。

【實譯】我與諸婇女,及夜叉眷屬,輸迦娑剌那,衆中聰慧者,

ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||

【菩譯】叔迦婆羅那,如是等天衆,各各悉皆現,無量諸神通。

乘妙花宮殿,俱來到佛所,到已下花殿,禮拜供養佛。

依佛住持力,即於如來前,自說己名字:

【實譯】悉以其神力,往詣如來所,各下花宮殿,禮敬世所尊,復以佛威神,對佛稱己名:

rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||

【菩譯】我十頭羅刹。願垂哀愍我,及此城衆生,受此楞伽城,摩羅耶寶山。

【實譯】我是羅刹王,十首羅婆那,今來詣佛所,願佛攝受我,及楞伽城中,所有諸衆生。

pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||

【菩譯】過去無量佛,於此楞伽城,種種寶山上,說身所證法。

【實譯】過去無量佛,咸昇寶山頂,住楞伽城中,說自所證法。

Bhagavān api tatra iva śikhare ratnamaṇḍite |

deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||

【菩譯】如來亦應爾,於此寶山中,同諸過去佛,亦說如是法。

願共諸佛子,說此淸淨法,我及楞伽衆,咸皆欲聽聞。

入楞伽經典,過去佛讃歎,內身智境界,離所說名字。

【實譯】世尊亦應爾,住彼寶嚴山,菩薩衆圍遶,演說淸淨法。

我等於今日,及住楞伽衆,一心共欲聞,離言自證法。