楞伽经导读063/梵文学习:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
无编辑摘要
Admin留言 | 贡献
无编辑摘要
第22行: 第22行:
|-
|-
!4
!4
|似外显现
|似外之相
|ābhāsa
|ābhāsa
|[[ābhāsa]]
|[[ābhāsa]]

2021年6月21日 (一) 13:20的版本

序号 中文经文 梵文经文 对应梵文
1 darśana darśana
2 自性 svabhāva svabhāva
3 无自性 niḥsvabhāva niḥsvabhāva
4 似外之相 ābhāsa ābhāsa
5 外相 nimitta nimitta
6 思惟 vibhāvayiṣyanti vibhāvayiṣyanti
7 abhidhāna abhidhāna
8 abhidheya abhidheya
9 无似相境界 nirābhāsagocara nirābhāsagocara