楞伽经导读063/梵文学习:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
建立内容为“ {| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |观 |darśana |darśana |- !2 |自性 |svabhāva |svabhāva |- !3 |…”的新页面
 
Admin留言 | 贡献
无编辑摘要
第27行: 第27行:
|-
|-
!5
!5
|
|外相
|nimitta
|nimitta
|[[nimitta]]
|[[nimitta]]

2021年6月21日 (一) 13:20的版本

序号 中文经文 梵文经文 对应梵文
1 darśana darśana
2 自性 svabhāva svabhāva
3 无自性 niḥsvabhāva niḥsvabhāva
4 似外显现 ābhāsa ābhāsa
5 外相 nimitta nimitta
6 思惟 vibhāvayiṣyanti vibhāvayiṣyanti
7 abhidhāna abhidhāna
8 abhidheya abhidheya
9 无似相境界 nirābhāsagocara nirābhāsagocara