楞伽经偈颂-7:修订间差异

晶晶留言 | 贡献
无编辑摘要
晶晶留言 | 贡献
无编辑摘要
 
第26行: 第26行:
==总结==
==总结==
总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。
总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。
==补充==
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
【黄译】法身自性如幻如梦,怎么能称赞?事物无自性皆不起,这便是称赞。
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
【黄译】脱离诸根和对象,见无可见,牟尼啊,怎么能称赞或指责?<ref>黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。</ref>