楞伽经导读059/梵文学习:修订间差异

Admin留言 | 贡献
建立内容为“<hr class=""> {{:viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati}} <hr class=""> {{:viṣayagrahaṇa}} <hr class=""> {{:viṣayagrahaṇa-upa…”的新页面
 
Admin留言 | 贡献
无编辑摘要
第1行: 第1行:
{| class="wikitable"
!序号
!中文经文
!梵文经文
!对应梵文
|-
!1
|取境界相续识灭
|viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati
|[[viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati]]
|-
!2
|执著外境
|viṣayagrahaṇa
|[[viṣayagrahaṇa]]
|-
!3
|不再执著外境
|viṣayagrahaṇa-uparama
|[[viṣayagrahaṇa-uparama]]
|-
!4
|胜性
|pradhāna
|[[pradhāna]]
|-
!5
|丈夫
|puruṣa
|[[puruṣa]]
|-
!6
|自在
|īśvara
|[[īśvara]]
|-
!7
|时
|kāla
|[[kāla]]
|-
!8
|微尘
|aṇu
|[[aṇu]]
|-
!9
|集
|samudaya
|[[samudaya]]
|-
!10
|性
|bhāva
|[[bhāva]]
|-
!11
|相
|lakṣaṇa
|[[lakṣaṇa]]
|-
!12
|大种
|mahābhūta
|[[mahābhūta]]
|-
!13
|因
|hetu
|[[hetu]]
|-
!14
|缘
|pratyaya
|[[pratyaya]]
|-
!15
|成
|niṣpatti
|[[niṣpatti]]
|}
<hr class="">
<hr class="">
{{:viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati}}
{{:viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati}}