楞伽经导读047/梵文学习:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
建立内容为“{| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |缘起 |pratītyasamutpāda |pratītyasamutpāda |- !2 |谁说二俱异?云何…”的新页面
 
Admin留言 | 贡献
无编辑摘要
第67行: 第67行:
{{:vibhāva}}
{{:vibhāva}}
<hr class="">
<hr class="">
{{:bhūmi}}
{{:bhūmi}}
<hr class="">
<hr class="">
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经梵文学习]]
[[Category:楞伽经梵文学习]]

2021年5月23日 (日) 01:52的版本

序号 中文经文 梵文经文 对应梵文
1 缘起 pratītyasamutpāda pratītyasamutpāda
2 谁说二俱异?云何诸有起? ubhayāntakathā kena kathaṃ vā saṃpravartate ubhayāntakathā kena kathaṃ vā saṃpravartate
3 二边 ubhayānta ubhayānta
4 所作、造作、造业 kriyā kriyā
5 进去、去处 gamana gamana
6 持身 dehadhāri dehadhāri
7 显现 dṛśya dṛśya
8 诸物 vibhāva vibhāva
9 圣者修行的住地 bhūmi bhūmi

Pratītyasamutpāda

天城体

प्रतीत्यसमुत्पाद

发音

英文释义


词库ID

中文

缘起

备注





ubhayāntakathā kena kathaṃ vā saṃpravartate


Ubhayānta

天城体

उभयान्त

发音

英文释义


词库ID

中文

二边、二边就是生与灭、有与无、常与断、美与丑、好与坏等等二边

备注





kriyā


gamana


Dehadhāri

天城体

देहधारि

发音

英文释义


词库ID

中文

持身、具有身者

备注





Dṛśya

天城体

दृश्य

发音

英文释义

to see,behold, look at, regard, consider; to see with the mind, learn, understand.

词库ID

中文

见,现

备注

词根dṛś




vibhāva


Bhūmi

天城体

भूमि

发音

英文释义

step; 

词库ID

中文

地;台阶、阶梯;菩萨修道位的初地、二地、三地、四地、五地、六地、七地、八地、九地、十地。

备注