L2:1-2/003梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
修正banner>Admin
导入1个版本
Admin留言 | 贡献
导入1个版本
 
(没有差异)

2021年1月15日 (五) 12:36的最新版本

atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |

注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.