L2:1-2/003:修订间差异
< L2:1-2
初始导入>Admin 小 导入1个版本  | 
				小 导入1个版本  | 
				
(没有差异) 
 | |
2021年1月15日 (五) 11:04的版本
| 
 梵文 
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma | 
  | 
| 
 白话 
【白话】罗婆那王说了上面的话之后,就与他的家眷和随从乘坐花装饰着的飞车,去佛陀那里。大家到了之后,一起下车,然后恭恭敬敬地顺时针围绕佛陀三圈,又一同演奏了音乐、唱歌、跳舞,以这样美好的形式来供养佛陀。大家演奏的这些乐器上面都错落有致地镶嵌着因陀罗宝、琉璃等宝,乐器上都用很珍贵的布料包裹着,乐声很美妙,旋律很和谐。在这个美妙的音乐声之中,罗婆那王说了下面的偈颂来赞叹佛: 
  |