L2:6-2/003梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
导入1个版本
初始导入>Admin
导入1个版本
(没有差异)

2021年1月15日 (五) 05:06的版本

tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||

注释