L2:6-4/002梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
导入1个版本
初始导入>Admin
导入1个版本
(没有差异)

2021年1月15日 (五) 05:06的版本

kiṃ tu upamāmātram etan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||

注释