L2:2-9/002梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
无编辑摘要
初始导入>Admin
导入1个版本
第1行: 第1行:
atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna<ref> N cakṣurvijñānena;V cakṣurvijñāna.</ref> evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ <ref>见N P.44。</ref>taddhetu jaśarīraṃ<ref>见N P.44。</ref> pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna<ref> N cakṣurvijñānena;V cakṣurvijñāna.</ref> evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ <ref>見N P.44。</ref>taddhetu jaśarīraṃ<ref>見N P.44。</ref> pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
<noinclude>==注释==</noinclude>
<noinclude>==注释==</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>

2021年1月15日 (五) 05:06的版本

atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||

注释

  1. N cakṣurvijñānena;V cakṣurvijñāna.
  2. 見N P.44。
  3. 見N P.44。