L2:8-1/004梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
Admin留言 | 贡献
导入1个版本
 
(没有差异)

2021年1月15日 (五) 05:08的最新版本

bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsam abhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ kiṃcit teṣāṃ śrāmaṇyam kuto vā brāhmaṇyam yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃs trāsayanto jantūn samuttrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti nihatam[1] eṣāṃ śrāmaṇyam dhvastam eṣāṃ brāhmaṇyam nāsty eṣāṃ dharmo na vinaya ity anekaprakārapratihatacetasaḥ śāsanam evāpavadanti | tasmād bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya ||

注释

  1. N paryaṭannihatam.