L2:2-2/026梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
导入1个版本
Admin留言 | 贡献
无编辑摘要
第1行: 第1行:
gāthā<ref>音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |
gāthā<ref>音译“伽陀”或“伽他”,意为“偈颂”,指诗体。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |


kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
<noinclude>==注释==</noinclude>
<noinclude>==注释==</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>

2021年1月10日 (日) 03:28的版本

gāthā[1] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||

注释

  1. 音译“伽陀”或“伽他”,意为“偈颂”,指诗体。