L2:2-37/梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
(没有差异)

2021年1月9日 (六) 13:57的版本

punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||


bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||


tatredam ucyate |


na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||


注释