L2:3-13/003梵:修订间差异
初始导入>Admin 小 导入1个版本 |
小 导入1个版本 |
(没有差异)
|
2021年1月8日 (五) 14:02的版本
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||