L2:3-12/003梵:修订间差异
< L2:3-12
初始导入>Admin 小 导入1个版本 |
小 导入1个版本 |
(没有差异)
|
2021年1月8日 (五) 14:02的版本
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||
注释
- ↑ N na sandhir; V nasandhir.