L2:2-29/001梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
(没有差异)

2021年1月8日 (五) 14:02的版本

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||

注释