L2:3-17/009梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
(没有差异)

2021年1月8日 (五) 14:02的版本

tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||

注释