|
|
第30行: |
第30行: |
|
| |
|
| == '''经文部分:''' == | | == '''经文部分:''' == |
| tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt |
| | {{L2:1-2/001梵}} |
| anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot |
| | {{L2:1-2/001繁}} |
| pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ |
| | {{L2:1-2/001简}} |
| yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||
| |
| | |
| 【菩譯】爾時婆伽婆於大海龍王宮說法,滿七日已度至南岸,時有無量那由他釋梵天王、諸龍王等,無邊大衆悉皆隨從向海南岸。爾時婆伽婆,遙望觀察摩羅耶山楞伽城,光顏舒悅如動金山,熈怡微笑而作是言:“過去諸佛、應、正遍知,於彼摩羅耶山頂上楞伽城中,說自內身聖智證法,離於一切邪見覺觀,非諸外道聲聞辟支佛等修行境界;我亦應彼摩羅耶山楞伽城中爲羅婆那夜叉王上首說於此法。”
| |
| | |
| 【實譯】爾時世尊於海龍王宮說法,過七日已,從大海出。有無量億梵、釋、護世諸天、龍等奉迎於佛。爾時如來擧目觀見摩羅耶山楞伽大城,卽便微笑而作是言:“昔諸如來、應、正等覺皆於此城說自所得聖智證法,非諸外道臆度邪見及以二乘修行境界。我今亦當爲羅婆那王開示此法。”
| |
| | |
| | |
| 【菩译】尔时婆伽婆于大海龙王宫说法,满七日已度至南岸,时有无量那由他释梵天王、诸龙王等,无边大众悉皆随从向海南岸。尔时婆伽婆,遥望观察摩罗耶山楞伽城,光颜舒悦如动金山,熙怡微笑而作是言:“过去诸佛、应、正遍知,于彼摩罗耶山顶上楞伽城中,说自内身圣智证法,离于一切邪见觉观,非诸外道声闻辟支佛等修行境界;我亦应彼摩罗耶山楞伽城中为罗婆那夜叉王上首说于此法。”
| |
| | |
| 【实译】尔时世尊于海龙王宫说法,过七日已,从大海出。有无量亿梵、释、护世诸天、龙等奉迎于佛。尔时如来举目观见摩罗耶山楞伽大城,即便微笑而作是言:“昔诸如来、应、正等觉皆于此城说自所得圣智证法,非诸外道臆度邪见及以二乘修行境界。我今亦当为罗婆那王开示此法。”
| |
|
| |
| [[Category:楞伽经辅导]] | | [[Category:楞伽经辅导]] |
| [[Category:楞伽经内容提要]] | | [[Category:楞伽经内容提要]] |