楞伽经偈颂-16:修订间差异
建立内容为“=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || 【求译】譬如海波浪…”的新页面 |
无编辑摘要 |
||
第1行: | 第1行: | ||
=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | | =譬如海波浪,是则无差别,诸识心如是,异亦不可得= | ||
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | | |||
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || | ||
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。 | |||
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。 | |||
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。 | |||