L2:2-3/037梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
无编辑摘要
初始导入>Admin
导入1个版本
第3行: 第3行:
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |


etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta<ref>N将此句归入下一颂。</ref> || 96 ||
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta<ref> N將此句歸入下一頌。</ref> || 96 ||
<noinclude>==注释==</noinclude>
<noinclude>==注释==</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>

2021年1月15日 (五) 05:06的版本

vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[1] |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[2] || 96 ||

注释

  1. N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
  2. N將此句歸入下一頌。