L2:2-39/001梵:修订间差异
< L2:2-39
小 导入1个版本 |
初始导入>Admin 小 导入1个版本 |
(没有差异)
|
2021年1月15日 (五) 05:06的版本
punar aparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇam uddekṣyāmaḥ yair nāmapadavyañjanakāyaiḥ sūpalakṣitair bodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathaiva sarvasattvān avabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yad vastvāśritya nāma kriyate sa kāyo vastu kāyaḥ śarīram ity anarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punar mahāmate yaduta padārthakāyasadbhāvo niścayo niṣṭhopalabdhir ity anarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto mayā | vyañjanakāyaḥ punar mahāmate yaduta yena nāmapadayor abhivyaktir bhavati | vyañjanaṃ liṅgaṃ lakṣaṇam upalabdhiḥ prajñaptir ity anarthāntaram ||