楞伽经偈颂-7:修订间差异
建立内容为“=佛不住涅槃,涅槃不住佛,远离觉不觉,若有若非有= 这一颂是大慧菩萨在赞美佛陀的果德。 ==佛不住涅槃,涅槃不住佛==…”的新页面 |
无编辑摘要 |
||
(未显示同一用户的1个中间版本) | |||
第1行: | 第1行: | ||
=佛不住涅槃,涅槃不住佛,远离觉不觉,若有若非有= | =佛不住涅槃,涅槃不住佛,远离觉不觉,若有若非有= | ||
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam | | |||
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 || | |||
【求译】一切无涅槃,无有涅槃佛,无有佛涅槃,远离觉所觉,若有若无有,是二悉俱离。 | |||
【菩译】佛不入不灭,涅槃亦不住;离觉所觉法,有无二俱离。 | |||
【实译】佛不住涅槃,涅槃不住佛,远离觉不觉,若有若非有。法身如幻梦,云何可称赞?知无性无生,乃名称赞佛。<ref>黄注:这两行与第4颂对应。</ref>佛无根境相,不见名见佛,云何于牟尼,而能有赞毁?<ref>黄注:这两行与第5颂对应。</ref> | |||
这一颂是大慧菩萨在赞美佛陀的果德。 | 这一颂是大慧菩萨在赞美佛陀的果德。 | ||
==佛不住涅槃,涅槃不住佛== | ==佛不住涅槃,涅槃不住佛== | ||
第15行: | 第26行: | ||
==总结== | ==总结== | ||
总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。 | 总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。 | ||
==补充== | |||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ | | |||
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 || | |||
【黄译】法身自性如幻如梦,怎么能称赞?事物无自性皆不起,这便是称赞。 | |||
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam| | |||
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5|| | |||
【黄译】脱离诸根和对象,见无可见,牟尼啊,怎么能称赞或指责?<ref>黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。</ref> |