楞伽经偈颂-3:修订间差异

晶晶留言 | 贡献
无编辑摘要
晶晶留言 | 贡献
无编辑摘要
 
第1行: 第1行:
=世间离生灭,譬如虚空花,智不得有无,而兴大悲心=
=世间离生灭,譬如虚空花,智不得有无,而兴大悲心=
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
【求译】世间离生灭,犹如虚空华,智不得有无,而兴大悲心。
【菩译】佛慧大悲观,世间离生灭;犹如虚空花,有无不可得。
【实译】世间离生灭,譬如虚空花,智不得有无,而兴大悲心。


==世间离生灭,譬如虚空花==
==世间离生灭,譬如虚空花==