|
|
(未显示2个用户的4个中间版本) |
第4行: |
第4行: |
| ==='''一、“超诸应化所应作事,住如来定,入三昧乐,是故说名大观行师,亦复名为大哀愍者,能烧烦恼分别薪尽”'''=== | | ==='''一、“超诸应化所应作事,住如来定,入三昧乐,是故说名大观行师,亦复名为大哀愍者,能烧烦恼分别薪尽”'''=== |
| 应化是指佛陀的应化身,也叫作化身,是佛陀示现在凡夫的梦中度化众生的身。大乘佛教认为释迦摩尼这一生,就是在我们娑婆世界的一次应化,这个身就是应化身。 | | 应化是指佛陀的应化身,也叫作化身,是佛陀示现在凡夫的梦中度化众生的身。大乘佛教认为释迦摩尼这一生,就是在我们娑婆世界的一次应化,这个身就是应化身。 |
| | |
| 现在罗婆那王还想见佛,想见佛的应化身。既然应化身是佛陀应化在凡夫境界的身,那在凡夫看来就有能应化和所应化的“能所二边”的分别。而罗婆那王想,虽然众生有分别,而如来本身是超越能应化和所应化的分别。如来即便应化于凡夫梦中,而如来本身依然安住于现证的、真实境界的三昧之中。 | | 现在罗婆那王还想见佛,想见佛的应化身。既然应化身是佛陀应化在凡夫境界的身,那在凡夫看来就有能应化和所应化的“能所二边”的分别。而罗婆那王想,虽然众生有分别,而如来本身是超越能应化和所应化的分别。如来即便应化于凡夫梦中,而如来本身依然安住于现证的、真实境界的三昧之中。 |
|
| |
|
第18行: |
第19行: |
| 罗婆那王说,我现在还是希求,再次见到佛陀的神通示现。让未得者获得,让已得者不退转。 | | 罗婆那王说,我现在还是希求,再次见到佛陀的神通示现。让未得者获得,让已得者不退转。 |
|
| |
|
| 得什么?得无分别所行,得住于 samādhi和samāpatti的妙乐定中,得成就长养,走向如来的阶梯。“增长满足如来之地”,这个“地”,梵文是bhūmi,就是台阶、阶梯的意思,其实得的就是从初地到七地的菩萨的修行的境界。 | | 得什么?得无分别所行,得住于 samādhi和samāpatti的妙乐定中,得成就长养,走向如来的阶梯。“增长满足如来智地”,这个“地”,梵文是bhūmi,就是台阶、阶梯的意思,其实得的就是从初地到七地的菩萨的修行的境界。 |
|
| |
|
| 罗婆那王为什么要努力祈请再见佛陀呢?就是以得见佛陀的神通示现,让未见道的凡夫能见道登初地,让已经登地的菩萨保持住,持续地走向成佛的修行而不退转。因此罗婆那王渴望见佛化身,不是为了自己,而是为了利益众生。 | | 罗婆那王为什么要努力祈请再见佛陀呢?就是以得见佛陀的神通示现,让未见道的凡夫能见道登初地,让已经登地的菩萨保持住,持续地走向成佛的修行而不退转。因此罗婆那王渴望见佛化身,不是为了自己,而是为了利益众生。 |
第30行: |
第31行: |
|
| |
|
| =='''梵汉经文'''== | | =='''梵汉经文'''== |
| atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||
| | {{L2:1-4/001梵}} |
| | | {{L2:1-4/001繁}} |
| 【菩譯】爾時羅婆那楞伽王復作是念:“我應問佛,如實行法,轉於一切諸外道行,內心修行所觀境界,離於應佛所作應事更有勝法。所謂如實修行者證於法時,所得三昧究竟之樂,若得彼樂是則名爲如實修行者,是故我應問大慈悲如來世尊。如來能燒煩惱薪盡,及諸佛子亦能燒盡,如來能知一切衆生心使煩惱,如來遍至一切智處,如來如實善能知解是相非相。我今應以妙神通力見於如來,見如來已,未得者得、已得者不退,得無分別三昧三摩跋提,得增長滿足如來行處。”
| | {{L2:1-4/001简}} |
| | | {{L2:1-4/002梵}} |
| 【實譯】爾時羅婆那王復作是念:“願我更得奉見如來。如來世尊於觀自在,離外道法,能說自證聖智境界,超諸應化所應作事,住如來定,入三昧樂,是故說名大觀行師,亦復名爲大哀愍者,能燒煩惱分別薪盡,諸佛子衆所共圍遶,普入一切衆生心中,遍一切處,具一切智,永離一切分別事相。我今願得重見如來大神通力。以得見故,未得者得,已得不退,離諸分別,住三昧樂,增長滿足如來智地。”
| | {{L2:1-4/002繁}} |
| | | {{L2:1-4/002简}} |
| atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||
| | [[Category:楞伽经辅导]] |
| | | [[Category:楞伽经内容提要]] |
| 【菩譯】爾時世尊如實照知楞伽王應證無生法忍時至,憐愍十頭羅刹王故,所隱宮殿還復如本,身於種種寶網莊嚴山城中現。爾時十頭羅刹楞伽王,見諸宮殿還復如本,一一山中處處皆見有佛、世尊、應、正遍知,三十二相妙莊嚴身而在山中,自見己身遍諸前;又見一切諸佛國土,及諸國王念身無常,由貪王位妻子眷屬,五欲相縛無解脫期,便捨國土宮殿妻妾象馬珍寶施佛及僧,入於山林出家學道;又見佛子在山林中勇猛精進,投身餓虎師子羅刹以求佛道;又見佛子在林樹下讀誦經典爲人演說以求佛道;又見菩薩念苦衆生坐於道場菩提樹下思惟佛道;又見一一佛前皆有聖者大慧菩薩說於內身修行境界;亦見一切夜叉眷屬圍遶而說名字章句。
| |
| | |
| 【實譯】爾時世尊知楞伽王卽當證悟無生法忍,爲哀愍故,便現其身,令所化事還復如本。時十頭王見所曾覩,無量山城悉寶莊嚴,一一城中皆有如來、應、正等覺,三十二相以嚴其身。自見其身遍諸佛前,悉有大慧、夜叉圍遶,說自證智所行之法。亦見十方諸佛國土,如是等事悉無有別。
| |