L2:1-2/003:修订间差异
< L2:1-2
小 导入1个版本 |
小 Admin移动页面1-2/003至L2:1-2/003,不留重定向:To-L2空间 |
(没有差异)
|
2021年1月17日 (日) 06:32的最新版本
梵文
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |
|
白话
【白话】罗婆那王说了上面的话之后,就与他的家眷和随从乘坐花装饰着的飞车,去佛陀那里。大家到了之后,一起下车,然后恭恭敬敬地顺时针围绕佛陀三圈,又一同演奏了音乐、唱歌、跳舞,以这样美好的形式来供养佛陀。大家演奏的这些乐器上面都错落有致地镶嵌着因陀罗宝、琉璃等宝,乐器上都用很珍贵的布料包裹着,乐声很美妙,旋律很和谐。在这个美妙的音乐声之中,罗婆那王说了下面的偈颂来赞叹佛:
|